श्रीदत्तात्रेय कवच
श्रीदत्तात्रेय कवच
तम् वन्दे श्रीगुरुदत्तम्, श्रीदत्तदेवम् जगद्गुरुम् ।
निष्कलम् निर्गुणम् वन्दे, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१॥
सुरेशैर्वन्दितम् देवम्, त्रैलोक्यलोकवन्दितम् ।
हरिहरात्मभूवंद्यम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ २ ॥
ब्रह्मलोकेषु भूतेषु, शंखचक्रगदाधरम् ।
पाणिपात्रधरम् देवम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ ३ ॥
निर्मलम् रक्तवर्णम् च, सुंदरम् स्वांग शोभितम् ।
सुलोचनम् विशालाक्षम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥४॥
विभूतिशोभितम् देहम्, हारकेयुरराजितम् ।
अनन्यकरुणाकारम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥५॥
विभूतियुक्तभालम् च, जटामुकुटमंडितम् ।
सुदीप्तौ कुण्डलौ कर्णे, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥६॥
प्रसन्नवदनम् देवम्, भुक्तिमुक्तिप्रदायकम् ।
त्वाम् नमामि जगत्रात्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥७॥
राजराजम् महाराजम्, कार्तवीर्यवरप्रदम् ।
सुभद्रम् भद्रकल्याणम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥८॥
अनसूयोदराज्जातम्, अत्रिमुनिसमुद्भवम् ।
विरक्तैर्योगिभिर्ज्ञेयम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ ९॥
दिगम्बरम् तनुश्रेष्ठम्, ब्रह्मचारी व्रतेस्थितम्
।िक्षुम् च दण्डिनम् चैव, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ १० ॥
कदायोगैः कदाभोगैः, बाललीलाभिः शोभितम् ।
दशनरत्नपक्तिम् च, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥ ११ ॥
भूतबाधा भयोन्माद, ग्रहपीडा तथैव च ।
दारिद्र्य व्यसनहरम् श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१२॥
चतुर्दश्याम् भृगौ घस्रे, जन्म मार्गशीर्षे शुभे ।
यस्य तम् तारकम् वदे, श्रीदत्तात्रेय ! नमोऽस्तु ते ।।१३।।
रक्तोत्पलदलपादम्, सर्वतीर्थप्रकाशकम् ।
वन्दितम् योगिभिःसर्वे, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१४॥
ज्ञानिनम् साक्षिणम् देवम्, गतिर्मोक्षप्रदायकम् ।
आत्मभूवम् वरम् कृष्णम्, श्रीदत्तात्रेय ! नमोऽस्तु ते ।।१५।
भृगूक्तैर्मधुरैवाक्यैः,श्रीदत्तात्रेय स्तुतिपरैः ।
साक्षादव्यक्तम् स्वयम् ब्रह्म, श्रीदत्तात्रेय ! नमोऽस्तु ते ॥१६॥
प्राणिनाम् सर्वजातिनाम्, कर्मपाशप्रभञ्जकम् ।
श्रीदत्तात्रेय स्तुतिस्तोत्रम्, सर्वकार्यविधायकम् ॥१७॥
अपुत्रो लभते पुत्रम्, धनधान्यसमन्वितम् ।
राजमान्यो भवेत् लक्ष्मीम् अप्राप्ताम् लभते क्षणात् ॥१८॥
त्रिसन्ध्ये जपमानस्य, श्रीदत्तात्रेय स्तुतिपराम् ।
तस्यरोगभयम् नास्ति, दीर्घायुर्विजयि भवेत् ॥१९॥
कुष्माण्डा : डाकिनी यक्षाः, पिशाचाः ब्रह्मराक्षसाः ।
स्तोत्र श्रवणमात्रेण, नश्यन्ति नात्र संशयः ॥ २० ॥
एकविंशति श्लोकानाम्, यःसहस्त्रं जपेन्नरः ।
प्रयतः प्रातरूत्थाय, साक्षादेवम् स पश्यति ॥२१॥
॥ इति श्रीदत्तात्रेय कवच संपूर्ण ॥