रूग्णभाक् स्तोत्रम् (संस्कृत)
रूग्णभाक् स्तोत्रम् (संस्कृत)
छंद - उपजाति
शीतायते गुल्म लता शिला वा ।
झरन्ति चंद्रोत्पल बिन्दु बिम्बात् ॥
नन्दन्ति रत्नेव चकोर चंद्रात् ।
नमामि तं चंद्र परेश कांतम् ॥१॥
छंद - इन्द्रवज्रा
विघ्नन्ति विघ्नाः स्मरणेन नाम्नः ।
क्लेदन्ति दोषाः श्रवणेन लीलाः
शुद्धयन्ति रोगाः स्तवनेन येषाम् ।
तान्क्षामये गोत्रक पंचकृष्णान् ॥२॥
छंद - अनुष्टुप
पंच वर्णान्वितं कृष्णं, स्वीकार शक्ति पंचकम् ।
सर्वज्ञं सर्व कर्तारं स्मरामि पर पंचकम् ॥३॥
सौन्दर्य गुण सम्पन्नं, विज्ञानेन परिप्लुतम् ।
द्वारकावासिनं कृष्णं, नमामि भय नाशकम् ॥४॥
चतुर्युगे जगन्नाथं, परब्रह्म सनातनम् ।
अमोघात्रेय मे दत्तं नमामि वरदायकम् ॥५॥
चक्रपाणि महाराजं, गोमति जीवतारकम् ।
ब्रह्मचर्य लीलावन्तं नमामि पापनाशकम् ॥६॥
श्रीप्रभुराज गोविन्दं भूषितमार्यवेषिणम् अविद्या
बीज हन्तारं नमामि मृत्युनाशकम् ॥७॥
कृपासिंधु विशालाक्षं, नागरं चक्रधारिणम् ।
सर्वोपकारकं देवं नमामि भवनाशकम् ॥८॥
छंद - वसंततिलका
गोत्रं नमामि परशास्त्र निदान बीजम् ।
नागाम्बि नागरूपिका महि पण्डितेंद्रम् ॥
यं श्लोक पुण्य वरदायक धूत पापम् ।
तं ज्ञान मार्ग शति सप्त सुपंच धीरम् ॥९॥
आग्रेच वृद्धरूढ़ मार्ग सुधार धारम् ।
नत्वा स्वदोष परसाक्ष वदामि सर्वम् ॥
प्रायश्चित्तं स्तुति रूपेण करोमि जातम् ।
याचे निरामय च साधन योग लाभम् ॥१०॥
छंद - अनुष्टुप
सत्यं शपामि ते नाथ ! यदा श्वासः प्रवर्धते ।
तदा नान्यागतिर्देव ! भवान्मे सर्व जीवनम् ॥११॥
धीयते न तदा नामः, विशेषोऽपि न कार्यते ।
क्रिया न क्रियते क्वापि, सर्व विपरिदृश्यते ॥ १२॥
न मार्गो न गुरूदेव:, तीर्थ प्रसाद साधवः ।
विपरिजायते बुद्धिः, सरत्यात्मोत्तरं तदा ।।१३।।
धर्मो विद्या नवा व्यक्तिरात्मा वात्मोन्नति प्रिया ।
स्वार्थेनलिम्पिताः सर्वे:, ज्ञानिनोऽपि कुलं प्रिया ॥ १४ ॥
छंद - वसंततिलका
मार्गे जड़ा निरसि का गुणवृद्धि हीना ।
संयोग सार्थवदु पान्त निपातिकास्ते ॥
स्तब्धा समे महनिकाश्व ललाटिकास्ते ।
चक्रेश ! रक्ष तव दास नु सूंठ देवम् ॥१५॥
छंद - इन्द्रवज्रा
एवं कुसंस्कार बभाष भाषाम् ।
सागीस्तु मान्या न महानुभावान् ॥
स्वीकार देवेन कृतं न यस्मात् ।
तस्मात्स्वभाषां सरलीं बभाषे ॥ १६ ॥
॥ इतिश्री संस्कृत रूग्णभाक् स्तोत्र संपूर्णम् ॥