चिंतामणी स्तोत्र
चिंतामणी स्तोत्र
श्रीदत्तः अनसूयासुतः अत्रिपुत्रं ऋषिवरं: ।
ऋषिवंशो जटाधारी, चिरायुर्वेशदिगम्बरंः ॥१॥
अमोघरूपं: भिक्षुश्च, सिंहशृंगनिवासी नं ।
व्याघ्ररूप: सदारम्यः नमो द्वादश नामना ॥२॥
वाक्वरदः सत्यवाणीं च, ब्रम्हचारी सदागूढः ।
नित्याटनः पिशिद्वाहं, उदारो मुक्तिदायकं ॥ ३ ॥
नित्यमुक्तो गुरुरूपं : श्वापदारिः सुखावहः ।
इति द्वादश नामानि चतुर्युग निवासीनं ॥४॥
इति चिंतामणिस्तोत्रं अत्रिसुतमहात्मनः
चतुर्विशंति पाठेन, अत्रिपुत्रो भवेद्वशी ॥५॥
शुक्रदिने कृतं स्नानं, एकाग्रमनसा पठेत् ।
आवर्तेन सहस्रेन, लभते वाञ्छितं फलम् ॥६॥
।। इति चिंतामणी स्तोत्रं समाप्तम ।।