उपदेशमंजिरिका स्तोत्रं
भज चक्रधरं निजनाथम् । तेन विना त्यज सकलविनोदम् ।
कथमयि तव संसृतिभयहरणम् ।नहि नहि मोचकमन्यत्करणम् ॥१॥
ध्रुवपदं
॥ प्राप्य सुदुर्लभमानवलोकम् ।मनसि विभावय वयसः स्तोकम् ।
क्षणिकतरङ्गसमं यच्चपलम् । जीवनमेतत्कुरु नर सफलम् ॥२॥
आयुर्वर्षशतं तव देहिन् ।गमयसि विफलं गच्छसि मोहम् ।
गतमिह बाल्यं क्रीडासक्त्या । गमयसि यौवनमबलासक्त्या ॥३॥
अथ वृद्धत्वमवाप्तो देहिन् । किमिव करिष्यसि शिथिले देहे ।
जरया जीर्णा गात्रजशक्तिः । श्रुतिदृग्जा क्वच भगवद्भक्तिः ||४||
ते त्यक्ष्यन्त्यथ मृतकशरीरम् । येषु सुरसे स्वैरं स्वैरम् ।
मूढः स्वजनविनोदाभ्यासी ।मोघं विभवैस्तान् पुष्णासि ॥ ५ ॥
यो देवो देवासुरशरणम् । मोहं त्यज कुरु तस्य स्मरणम् ।
तेन विना जीवनमपि मरणम् । नहि तैरन्यैः करणैस्तरणम् ॥६॥
इन्द्रियग्रामे शिथिलेदेहे । कोऽपि न पृच्छति त्वां ते गेहे ।
यावत्तेऽस्ति शरीरे शक्तिः । तावत् कार्या भगवद्भक्तिः ||७||
न पतेद्यावन्नश्वरकायः ।तावत् क्रियतां मोक्षोपायः ।
यावल्लभसे चिन्तितवित्तम् ।तावद् भज भज चक्रधरं तम् ॥८॥
प्रतिदिवसं ते नश्यत्यायुः ।तं भज यावद्देहे वायुः ।
क्षणिकः प्राणाः नश्वरमात्रा । ( क्षणिकप्राणाः )जपनीयास्ते मोक्ष सुमन्त्राः ||९||
तोयतरङ्गसमं ते चित्तम् ।जीवनयौवनरूपं वित्तम् ।
नानायोनिषु जननं मरणम् ।प्राप्य विचिन्तसि किं भवतरणम् ॥१०॥
तीर्थैः क्षेत्रैः व्रतजपदानैः ।नहि ते मोक्षो यत्नैरन्यैः ॥
यदि तव कल्पं काशीवासः ।तदपि न नश्येत्तव भवपाशः ॥। ११॥
प्राणायामैः शमदमनियमैः । मुक्तो न भवसि लौकिकधर्मैः ।
भव वा जटिलः कूर्ची लिंगी । तदपि न मोक्षस्तव नर भावी ॥१२॥
याजनयजनप्रतिग्रहदानैः ।अध्ययनाऽध्यापनसुविधानैः ।
वैदिकतान्त्रिकमन्त्रविधानैः ।नहि ते मुक्तिर्भोगप्रधानैः ॥१३॥
केचित्तपसा मुक्तौ लग्नाः । रमणीवर्णनध्यानैर्भग्नाः ।
ये मनुजा बहुमार्गासक्ताः ।जायन्ते नहि ते भुवि मुक्ताः ||१४||
पुनरपि स्वर्गः पुनरपि नरकः । पुनरपि मनुजः पुनरपि मोक्षः ।
एवं कर्मचतुर्विधमुक्तिः । प्राप्याऽनुसर परं भयमुक्तः ||१५||
पठ मीमांसातर्कपुराणम् ।
वेदांगानि तथागमभाणम् ।
एतत्साध्यमनित्यं तत्वम् ।
नित्यं श्रीगीतां सुपठ त्वम् ॥१६॥
कार्यं कर्म समाचर नित्यम् ।
उपदिष्टं यद् गीतातत्त्वम् ॥
स्मर भज कृष्णमनन्यं नित्यम् ।
नेतः परमिह किञ्चित् कृत्यम् ॥१७॥
इत्थं श्रीशिवकृतोपदेशम् ।
धृत्वा निजहृदि श्रीचक्रेशम् ।
ध्यायेत् सततमनन्यो युक्तः ।
सद्यो मुक्तिमुपैति स भक्तः ।।१८।।
इति श्रीपरधर्मे महामोक्षेकसाधने श्रीनागार्जुनोपदेशे पारमाण्डल्याम्नाये दीक्षित पण्डित श्रीशिवदेवमुनि महानुभाव विरचित् उपदेशमंजरिकास्तोत्रम्