प्रार्थना पंचकम्
चरणकमलपारं मध्यसौंदर्यकारम् ।
हृदयनिगमसारं धीरदोर्दण्डशूरम् ।
अधरममृतधारं नेत्रतापापहारम् ।
स्मरति तमभिवंदे चक्रपाणि सुगौरम् ||१||
करचरणकृतं वाक्कायजम् कर्मजम् वा ।
नयनश्रवणजिव्हा मानसम् वाऽपराधम् ।
विदितमविदितम् वा सर्वमेतद् क्षमस्वम् ।
जयजयकरुणाब्धे ! श्रीपते ! मे मुकुंदम् ॥२॥
क्रूरं नष्टतमम् विनष्टमनसम् भ्रष्टम् षठम् निष्ठुरम् ।
निर्लज्जम् कृपणं कृतघ्नमशुचिम् बव्हाशनम् हिंसकम् ।
आशापाशशतैर्विबद्धमनसम् दुष्कीर्तिभाजम् जडम् ।
कारुण्याकर! भूपते ! यदुपते ! दोषाकरं पाहि माम् ॥ ३॥
न भक्तिश्च न वैराग्यम् न ज्ञानम् न गुणो मयि ।
ईदृशम् पाहि मामीश ! सदा दोषार्णवम् प्रभो ! ॥ ४ ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि माम् कृपया देव ! शरणागत वत्सल ! ॥५॥