नमन - पंचक
वसुदेवसुतं देवं कंसचाणुरमर्दनम् ।
देवकी परमानंद श्रीकृष्णं वन्दे जगद्गुरुम् ॥१॥
सह्याद्रीशिखरे रम्ये अनसूयात्रिनंदनम् ।
तं वन्दे परमानंदं श्रीदत्तात्रेयं जगद्गुरुम् ॥२॥
फलस्थनगरे जातं द्वारावत्यां निवासिनम् ।
नौम्यहं श्रीचक्रपाणिं तं जनकद्विजनंदनम् ॥३॥
माम्बोदरसंभूतं काण्वादनंतनायकात् ।
श्रीप्रभुं नमामि गोविन्दं जीवाविद्याविभंजकम् ॥४॥
पूत्रं विशालदेवस्य नित्यमुक्तिप्रदायकम् ।
मालिनीपरमानंदं वन्दे श्रीचक्रधरं विभुम् ॥५॥
त्वमेव माता च पिता त्वमेव ।
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देवदेवम् ॥
पापोऽहं पापकर्माहं पापात्मा पापसंभवः ।
त्राहि मां कृपया देव ! शरणागत वत्सल ! ।।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतः क्लेषनाशाय गोविन्दाय नमो नमः ॥